________________
૧૭૮ ધાતુરૂપ પ્રકરણ ૨
३६०४१ 3८ चीवर भथा परिधान ५२ अने अर्जन
मे मे અર્થમાં ળિ પ્રત્યય વિકલ્પ થાય છે. चीवरम् परिधत्ते परिचीवरयते । ४५ परे छे. ,, समाच्छादयति संचीवरयते । ४५ ५९२ छ. ,, अर्जयति चीवरयते । ४५ मेगवे छे.
, समाजयति संचीवरयते । , चीवरात् परिधानार्जने ३।४।४१ ૩૯ નામથી 9 વિગેરે ધાતુના અર્થમાં બિરુ બહુ પ્રકારે થાય છે.
मुण्डं करोति मुण्डयति छात्रम् । मिश्रयति ओदनम् । लवणयति सूपम् । लघु करोति लघयति । छिद्रयति । कर्णयति । दण्डयति । अन्धयति । अङ्कयति । व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति । द्वारस्योदघाटनं करोति द्वारमुद्घाटयति । पटुमाचष्टे करोति वा पटयति । ७-४-४३. स्थूलं स्थवयति । दूरं दवयति । युवानं यवर्यात । क्षिप्रं क्षेपयति । क्षुद्रं क्षोदयति । ७-४-४२. प्रिय प्रापयति । स्थिरं स्थापयति । स्फिरं स्फापयति । ७-४-3८, ४-२-२१. पुच्छं पुच्छयति । वृक्षमाचष्टे रोपयति वा वृक्षयति । कृतं गृह्णाति कृतयति । वर्णयति । त्वचयति । त्वच अकारान्तः। रूपं दर्शयति रूपयति ०५ हेमा छ.। रूपं निध्यायति निरूपयति २५ जुमे छे. वस्त्रं परिदधाति परिवस्त्रयति । हस्तिनातिक्रामति अतिहस्तयति । यी वडे SAधन ४२ छ. वर्मणा संनयति संवर्मयति । मन्त२ 43 स००१ थाय छे. वीणया उपगायति उपवीणयति । पी॥ पडे ॥य छे. सेनया अभियाति अभिषणयति। सेना 43 सामे नय छे. वास्या छिनत्ति वासयति । असिना असयति ।