________________
ધાતુપ પ્રકરણ ૨ ફાકાર૭ ૧૭૫ २४ स् रात मान ता नामथी पाया२ मधमा क्यङ्
વિકલ્પે થાય છે. અને હું ને વિકલ્પ લેપ થાય છે. पय इवाचरति पयायते, पयस्यते। सर इवाचरतिसरायते। सरस्यते ।
सो वा लुक् च ३।४।२७ २५ ओजस् भने अप्सरस् ५मान ४ा नामयी माया२ अ भां
क्यङ विपे थाय छ भने स् न सो५ थाय छे.
ओजः (ओजस्वी) इवाचरति ओजायते । अप्सरा इवाचरति अप्सरायते ।
ओजो-ऽप्सरसः ३।४।२८ २६ भृशादि नामथी वि ना सभा क्या वि४८ये थाय
छ भने स् भने त्यो५ थाय छे. अभृशो भृशो भवति भृशायते । अनुन्मना उन्मना भवति उन्मनायते। अवेहत् वेहत् भवति वेहायते । अनोजस्वी ओजस्वो भवति ओजायते । अपण्डितः पण्डितो भवति पण्डिता. यते । शुचीयते । नोलायते । हरितायते। मन्दायते । ४.
व्यर्थे भृशादेः स्तोः ३।४।२९ २७ आ [डाच] (७-२-१४५) प्रत्ययान्त भने लोहित वगैरे
तानामथी च्वि न। अथ म य (क्य ) प्रत्यय थाय छे. क्य ड़ उमयही छे. 3-3-४3 अपटत् पटत् भवति पटपटायति, पटपटायते । मया अपटपटा पटपटा भवति पटपटायति, पटपटायते । अलोहितो लोहितो भवति लोहितायति, लोहितायते । अश्यामो श्यामो भवति श्यामायति, श्यामायते । अधूमः