________________
.१७२ . ધારૂપ પ્રકરણ ૨ ३।११२
, चरति चम्चूर्यते । । ४-१-५3 ,, जपति जाप्यते । . ४-१-५२ ,, जम्भति-ते जअभ्यते । ,, दशति दन्दश्यते । ,
, दहति दन्दह्यते । ग-लुप-सद-चर जप-जभ-दश-दहो गये ३।४।१२ ૧૩ પ ગ ૯. પર શુમ અને ધાતુને ઘટ્ટ થતો નથી.
गहितं गृणाति । भृशं शोभते । भृशं रोचते ।
न गृणा-शुभ रुचः ३।४।१३ १४ यङ् न सताये सो५ (लुप) थाय छे. (५५ हित्व
थाय छे) यङ् लुप् धातुमा मीन गमां गाय छ भने ५२स्मोपी छ. भृशं पुनः पुन र्वा भवति - भू+ यजभू-(यङ् लुप्) = बोभू - बोभूति = बोभोति । ४-3-१
बहुलं लुप् ३।४।१४ १५ माना पातुमाने पोताना इ [णिच् ] प्रत्यय सारे छे.
चुर + इ [णि ] ४-3-४ चोरि । चोरि + अ [शत् ] +ति- 3-४-७१, ४-3-१ चोरयति । १. ४. चोरयत् ।
चुरादिभ्यो णिच् ३।४।१७ "१६ मा शुना युज् विगरे (युजादि) धातुमाने इ [णिम्
वि४ सागे छ. युज् + इ = योजि - योजयति, योजति । सह - साहयति, सहति । तापयति, तपते ।
युजादे नेवा ३।४।१८ ૧૭ ક્રિયા કરે તે કર્તા. ક્રિયા કરનારને જે અનેક રીતે પ્રેરણા કરે છે,
પ્રેરક કર્તા, પ્રેરક કર્તાની ક્રિયા બતાવવી હોય તો ધાતુથી ? [णिग्] प्रत्यय याय छ भने धातु उभयपद से 2, 3-3-८५