________________
१९०
ધાતુ ૫ પ્રકરણ ૨
३३२५ २४ असग ५४ अस् भने ऊह धातु उभयपी छे. विपर्य
स्यते, ति । समूहते, ति । उपसर्गाद् अस्योहो वा ३।३।२५ २५ परि वि भने अव पूर्व की मात्मनेपही छे. परिक्रीणीते ।
विक्रीणीते । अवक्रीणीते ।
परि-व्यवात क्रियः ३।३।२७ २६ परा मने वि ५छजि सात्मनेपही . पराजयते ।
विजयते ।
परा-वे-जै: ३।३।२८ २७ भुल् पातु भावा भा मात्मनेपदी छ. ओदन भुङ्क्ते
भुनजो ऽत्राणे ३।३।३७ २८ शद् [शीय ] धातु, शित् प्रत्ययो ५२ जना मात्मनेपही
थाय छे. शीयते ।
शदेः शिति ३।३।४१ ર૦ કૃ ધાતુ અદ્યતની આશીઃ અને શિત પ્રત્યમાં આત્મપદી
छ. अमृत । अमृषाताम् । मृषीष्ट । म्रियते । ममार । म्रियतेरद्यतन्याशिषि च ३।३।४२ 30 क्यङ् मन्तवाणी धातु १ि४८३ सामनेपदी छे अपटत्
पटत् भवति पटपटायति, पटपटायते । ३-४-30
क्यो नवा ३३।४३ ૩૧ સુતરિ ધાતુઓ અદ્યતનમાં આત્મપદ પ્રત્યયો વિકલ્પ લે છે.
अद्यतत् । अद्योतिष्ट । धुद्भ्योऽद्यतन्याम् ३।३।४४ ३२ वृत् स्यन्द् वृध् शृध भने कृप सा पांय पातुमी, स्य
साहिवाणा प्रत्ययोमा भने ४२७६ (सन्नन्त) म मयपहीले. वय॑ति वतिष्यते । विवृत्सति । विवर्तिषते ।