________________
१५४
ધાતુરૂપ પ્રકરણ ૧ રૂારાજ (કેમકે તેમાં વા સંજ્ઞાવાળા ધાતુઓ બાદ કર્યા છે, પણ ४-२-८६ सागरी मेटसे दद् + तस् = दत्तः । ददति । अवौ दा-धौ दा ३३५
૬ વર્તમાન વિભક્તિના પ્રત્ય
पुरुष स.व. वि.व. ०५.. मे.व. वि.व. म.क. १ सो मि [मि] वस् मस् ए वहे महे २ ने सि सि ] थस थ से आथे ध्वे 3 ले ति [तिव] तस् अन्ति ते आते अन्ते वर्तमाना, तिव तस् अन्ति सिक् थस् थ मिव वस् मस्
ए वहे महे से आथे ध्वे ते आते अन्ते ३३६ ૭ સપ્તમી વિભક્તિના પ્રત્યયો–
१. सो याम् याव याम ईय ईवहि ईमहि २ ने यास् यातम् यात ईथास् ईयाथाम् ईध्वम् 3 ले यात् याताम् युस् ईत ईयाताम् ईरन् सप्तमी-यात् याताम् युस् यास् यातम् यात याम् याव याम ईत ईयाताम् ईरन्
ईथासू ईयाथाम् ईध्वम् ईय ईवहि ईमहि ३३७ ૮ પંચમી વિભક્તિના પ્રત્યયો
सो आनि [आनिव् ] आव [आवत् ] आम [आमन्] २ ले हि
तम् त 3 ने तु [तु] ताम् अन्तु १. वो ऐ ऐ ] आवहै [आवहैव् ] आमहै [मामहैन् ] २ ने स्व आथाम् ध्वम् 3 ताम् आताम्
अन्ताम्