________________
સમાસ પ્રકરણ ૨
३।२।४९ १४१.
૧૮ વિશેષણ સ્ત્રીલિંગ શબ્દ, સમાન વિભક્તિમાં રહેલું સ્ત્રીલિંગ उत्तर५६ ५२ छतां यु ंवत् थाय छे. परंतु ऊ (ऊङ्) अत्यान्त
६ धुवत् थता नथी. दर्शनीया भर्या यस्य स दर्शनीयभार्यः । पट्वी भार्या यस्य स पटुभार्यः । पशु करभोरुभार्यः युवत् नहि थाय
परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् ३।२।४९
१८ क्यड़ मानिन् भने पित्तति पर छतां परत:- विशेष्यना વશથી થયેલ સ્ત્રીલિંગ શબ્દ, પુંવ-પુલિં’ગ જેવા થાય છે. १ श्येनीवाचरति श्येतायते । श्येत स६ स्त्रीसिजे श्येनी २ दर्शनीयां मन्यते दर्शनीयमानी अयम् अस्याः । 3 अजायै हितम् अजथ्यं यूथम् । ७-१-३८ भूत पूर्वा पट्वी पटुचरी । ७-२-७८
क्य - मानि - पित्तद्धिते ३ | २|५०
२० परतः स्त्रीलिंग रखने परतः लति स्त्रीलिंग, णि प्रत्यय अने તદ્ધિતના દ્દકારાદિ તથા સ્વાદિ પ્રત્યય પર છતાં પુંવત્ થાય છે. १. पदवीमाचष्टे पटयति । श्येन्यां साधुः श्येत्यः । भवत्या इदम् भावत्कम् । भवदीयम् १-३-३० २ हस्तिनीनां समूहो हास्तिकम् । १-२-१४ जतिश्च णि-तद्धित-य-स्वरे ३/२/५१
२१ अर्मधारयभां पूर्व यह युवत् थाय छे. परंतु ऊ [ ऊङ् ] प्रत्ययान्त यह युवत् तु नथी. रक्ता चासौ माला च रक्तमाला | कल्याणप्रिया । मद्रकभार्या । ६–३-३८ पुंवत् कर्मधारये ३।२।५७
२२ रित् प्रत्यय ५२ छतां परत: स्त्रीलिंग युवत् थाय छे, ऊ सिवाय पट्वी प्रकारोऽस्याः पटु-जातीया । ७-३-११