________________
સમાસ પ્રકરણ ૨
રા॰ ૧૩૯
ૐ વિત્પ્રત્યયાન્ત ઉત્તરપદ પર છતાં, નામ્યન્ત એકસ્વરી પૂર્વ पथी पर रहेला अम् नेो सोप थतो नथी. स्त्रियंमन्यः ।
|५-१-११७
न नाम्येकस्वरात् खित्युत्तरपदेऽमः ३१२१९
: ७ કારાન્ત અને વ્યંજનાન્ત નામથી પર રહેલી સપ્તમીને सज्ञाभां महुधासोय थता नथी. अरण्येतिलकाः । युधिष्ठिरः । अद्-व्यञ्जनात् सप्तम्या बहुलम् (नाम्नि ) ३।२।१८ ૮ અકારાન્ત અને વ્યંજનાન્ત નામથી સપ્તમીને કૃદન્તઉત્તરપદ पर छतां, तत्पुरुषभां बहुधा सोय थतो नथी. स्तम्बे रमते स्तम्बेरमः । कर्णेजपः । पात्रेसमितः । प्रवाहे मूत्रितम् । अवतप्तेनकुलस्थितम् । भस्मनिहुतम् । अवति निषेधः नथी थतेो मद्रचरः । वति वि खचरः, खेचरः । तत्पुरुषे कृति ३।२।२०
1
૯ ઘઅન્ત વન્ધઉત્તરપદ છતાં, મૈં કારાન્ત નામથી સપ્તમીના લેપ विट्ये थतेा नथी हस्तेबन्धः हस्तबन्धः ।
बन्धे घञि नवा ३।२।२३
१० अअशन्त असवायि नाभथी, सप्तभीनों तन, तर, तम પ્રત્યય અને જાજી શબ્દ પર છતાં, વિકલ્પે લેપ થતા નથી. पूर्वाह्णेतनः । पूर्वाद्दणतनः । पूर्वाहणेतराम् । पूर्वाह्णतरे । पूर्वा तमाम् पूर्वाह्णतमे । पूर्वाह्णकाले । पूर्वाह्णकाले ।' कालात् तन-तर-तम- काले ३।२।२४
૧૧ ઉત્તરપદ પર છતાં, નિંદામાં ષષ્ઠીના લેપ થતા નથી.. चौरस्य कुलम् । षष्ठयाः क्षेपे ३।२।३०