________________
१३६
समास प्रकरणम् १ ४५ ऊना-ऽर्थ-पूर्वाद्यैः ३२११६७
माषोणम् । मासपूर्वः । भ्रातृतुल्यः ४६ कारकं कृता ३३११६८ आत्मकृतम् । नखनिर्भिन्नः ४७ न विंशत्यादिनैकोऽचाऽन्तः ३।१।६९ एकान्नविंशतिः ४८ चतुर्थी प्रकुत्या ३३११७० कुण्डलाय हिरण्यम् ४९ हितादिभिः ३।११७१ गोहितम् । धर्मनियमः ५० तदर्था-ऽर्थेन ३।१।७२ पित्रथं पयः । आतुरार्था यवागूः ५१ पञ्चमी भयाद्यैः ३।१।७३ वृकभयम् । स्थानभ्रष्टः ५२ पर शतादिः ३।११७५ परःशताः । परोलक्षाः ५३ षष्ठययत्नात् शेषे ३।११७६ राज पुरुषः । गोस्वामी ५४ कति ३११७७ सर्पिर्ज्ञानम् । गणधरोक्तिः ५५ सप्तमी शौण्डाद्यैः ३।१।८८ पानशौण्डः ५६ सिंहाद्यैः पूजायाम् ३।११८९ समरसिंहः ५७ काकाद्यैः क्षेये ३।११९० तीर्थकाकः ५८ पात्रेसमितेत्यादयः ३।११९१ पात्रेसमिताः ५९ तेन ३।११९२ भस्मनिहुतम् ६० नाम्नि ३।१।९४ अरण्येतिलकाः ६१ कृयेनाऽऽवश्यके ३३११९५ मासदेयम्
६२ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ३११९६
नीलोत्पलम्