________________
तृतीयोऽध्यायः प्रथमः पादः
समास-प्रकरणम् १ धातोः पूजा-ऽर्थ-स्वति-गताऽर्था-ऽधि-पर्यतिक्रमार्था
ऽति-वर्जः प्रादिः उपसर्गः प्राक् च ३३११ प्रणयति २ ऊर्याद्यनुकरण-च्चि-डाचश्च गतिः ३३११२ ऊरीकृत्य ३ भूषा-ऽऽदर-क्षेपे ऽलं-सदसत् ३।१।४ अलंकृत्य ४ पुरोऽस्तमव्ययम् ३।१७ पुरस्कृत्य । अस्तंगत्य ५ तिरोऽन्तद्धौं ३।११९ तिरोभूय - ६ कृगो नवा ३।१।१० तिरस्कृत्य, तिरःकृत्य । तिरः कृत्वा ७ साक्षादादिश्व्यर्थे ३।१।१४ साक्षात्कृत्य, साक्षात्कृत्वा ८ नित्यं हस्ते-पाणावुद्वाहे ३।१।१५ हस्ते कृत्य । पाणौ कृत्य
९ नाम नाम्नैकार्य समासो बहुलम् ३।१।१८
__विस्पष्टपटुः । श्रुतपूर्वः १० सुज्वाऽर्थे संख्या संख्येये संख्यया बहुव्रीहिः ३।१।१९
द्विदशाः । द्वित्राः ११ आसना-5 दूरा-ऽधिका-ऽध्य -ऽर्धाऽऽदि-पूरणं
द्वितीया-ऽऽद्यन्या-ऽर्थे ३।१।२० आसन्नदशाः १२ अव्ययम् ३।१।२१ उपदशाः १३ एकार्थ चाऽनेकं च ३।१।२२ आरूढवानरो वृक्षः ।
पञ्चपूलधनः उच्चैर्मुखः