________________
સમાસ પ્રકરણ ૧ રાશકર ૧૨૫ ., नरकं पतितः नरकपतितः । निर्वाणं गतः निर्वाणगतः ।।
ओदनं धुमुक्षुः ओदनबुभुक्षुः। हिताशंसुः । सुखेच्छुः । ५. श्रितादिभिः ३।११६२ ૪૪ તૃતીયાત નામ, તેનાથી કરાએલ ગુણ વાચક વિશેષણ
नामी साथै समास पामे छ. शकुलया कृतः खण्डः शकुलाखण्डः । कुसुमैः कृतः सुरभिः कुसुमसुरभिः ।
तृतीया तत्कृतैः ३।१।६५ ૪૫ તૃતીયાત નામ, જ અને તેના અર્થવાળા નામો સાથે તથા
पूर्व विगैरे नाम। साथै समास पामे छे. माषेणोनम् माषोणम् २-3-६८ । माषविकलम् । मासेन पूर्वः मासपूर्वः ।। मासावरः। भ्रात्रा तुल्यः भ्रातृतुल्यः। धान्येनार्थः धान्यार्थः । एकेन अधिका एकाधिका दश ।
ऊनार्थ-पूर्वाधैः ३।११६७ . ૪૬ કર્તા અને કરણમાં થએલ તૃતીયા વિભક્તિવાળા નામ, કૃદન્ત
नाम साथै समास पामे छे. आत्माना कृतम् अत्मकृतम् । नखः निर्भिन्नः नखनिर्भिन्नः । क्षेत्रनखनिभिन्नः । बाष्पच्छेद्यानि तृणानि । काकपेया नदी पायी पूष्णु नही।
कारकं कृता ३।१।६८ ४७ तृतीयान्त एक श०-६, न विंशति विगेरे नाम साये तत्पुरुष
સમાસ પામે છે અને ઘા શબ્દને અત્ આગમ થાય છે. एकेन न विंशतिः एकान्नविंशतिः एकाद्नविंशतिः ।।
न विंशत्यादिनैकोऽच्चाऽन्तः ३।१।६९ ૪૮ વિકારવાચક ચતુર્યાત નામ, પ્રકૃતિવાચિ નામ સાથે
समास पामे छ. कुण्डलाय हिरण्यम् कुण्डलहिरण्यम् ।