________________
१०८ સ્ત્રી-પ્રત્યય પ્રકરણ
२।४।७५ "१८ अ (रान्त जति वायॐ नामाने, स्त्रीलिमाई [डी] थाय छे.
सिंह + ई = सिंही । गर्दभी । २-४-८६
जातेरयान्त-नित्यस्त्री-शूद्रात् । २।४।५४ .२० य [यञ्] प्रत्ययान्त शयी स्त्री लिमा ई [डी] थाय छे.
दैव्य + ई - दैवी । ६-१-२१, २-४-८८ ।
यत्रो डायन् च वा २।४।६७ ૨૧ ઉપમાન વાચક શબ્દની પછી રહેલા શબ્દથી સ્ત્રી લિંગમાં
ऊ [ ऊङ् ] प्रत्यय थाय छे. तथा सहित संहित सह सफ वाम सने लक्ष्मण ७-६नी पछी २२। ऊरु १ थी ५५ ऊ थाय छे. करभ इव ऊरू यस्याः सा करभोसः । रम्भोरूः । वामौ (सुन्दरौ) उरू यस्याः सा वामोरूः । पशु- वृत्तौ उरू यस्याः सा वृत्तोरुः । पीनोरुः उपमान सहित-संहित-सह-सफ-वाम-लक्ष्मणादूरोः (ऊङ्)
२।४।७५
२२ ई [ङी ] ५२ छतां अनी सो५ थाय छे.
सिंह + ई = सिंही । मत्स्य, मत्सी
अस्य ङयां लुक २।४८६ २३ ई की ] ५२ मत्स्य न य न ५ छे.
मत्स्य, मत्सी।
मत्स्यस्य यः २।४।८७ -२४ ई [डी] ५२ छतi, व्यसन पछी २७॥ तखितना य नो
લેપ થાય છે. देवस्येयं देव + य [ यञ् ] दैव्य + ई = दैवी वाक् । व्यञ्जनात् तद्धितस्य २।४।८८