________________
१०६ સ્ત્રી પ્રત્યય પ્રકરણ
२।४।१८. ७ अ रान्त विशेष नामाने स्त्री-लिगमा आ [आप्]
प्रत्यय लागे छ. शोभना माला । सर्वा । या । सा ।
आत् २।४।१८ ८ गौर विगेरे भुण्य नामने स्त्रीलिममा ई [डी] प्रत्यय
थाय छे. गौरी । शबली। गौरादिभ्यो मुख्याद् ङी: २।४।१९ ८ अण् अञ एय इकण, नञ् स्नञ् भने टित् [ट् इत्
વાળ] પ્રત્યયોને બ જેને અંતે છે, એવા જ કારાત नामयी स्त्री लिगमा ई [डी] प्रत्यय थाय छे.
औपगवी १-१-२८ . । टित् , तादशी । ५-१-१५२
अणनेयेकण-न-स्नञ्-टिताम् २।४।२० ૧૦ અચરમ વયમાં વર્તમાન = કારાન્ત નામથી સ્ત્રી લિંગમાં હું
[डी] प्रत्यय थाय छे. कुमारी। किशोरी । तरुणी।
वयस्यनन्त्ये २।४।२१ ११ अ रान्त समार द्विगुथी स्त्री निभाई । की] थाय छे.
त्रयाणां लोकानां समाहारः त्रिलोकी । 3-1-८५ द्विगोः समाहारात् २।४।२२ १२ शोण विगेरे शोथा स्त्री निभाई [डी] विक्ष्ये
याय छे. शोणी, शोणा । चण्डी, चण्डा ।
नवा शोणादेः २।४।३१ १३ ति [क्ति भने तना अथवा नाम सिवाय इ १२२-1
नामयी स्त्रीलिमाई [डी] विक्ष्ये थाय छे. भूमी, भूमिः। इतोऽक्त्य र्थात् २।४।३२