________________
૧૪
।
षत्वण-त्व-प्रकरणम्
२९ गिरि-नद्यादीनाम् ।।६८ गिरि-णदी, गिरि-नदी ।
माषोणः, नः ३० ग्रामा-ऽग्राद् नियः २।३।७१ ग्रामणीः । अग्रणीः ३१ अतोऽहस्य २।३।७३ पूर्वाह्नः ३२ वोत्तर-पदान्त-न-स्यादेः अ-युव-पक्वाऽमः २।३।७५
व्रीहि वापिणो, व्रीहिवापिनी ३३ क-वगैक-स्वरवति २।३।७६ स्वर्ग-कामिणौ ३४ अदुरुपसर्गाऽन्तरो ण-हिनु-मीना-ऽऽनेः २।३७७
प्रणमति ३५ नशः शः २।३।७८ प्रणश्यति ३६ नृतेर्यङि(न) २।३।९५ नरीनृत्यते ३७ क्षुभ्नादीनाम् २।३।९६ क्षुम्नाति
३८ ऋ-र लु-लं कृपोऽकृपीटादिषु २।३।९९ क्लप्यते ।
कल्पते ३९ उपसर्गस्याऽयौ २।३।१०० पलायते ४० ग्रो यङि २।३।१०१ निजेगिल्यते ४१ नवा स्वरे २।३।१०२ गिलति, गिरति ४२ ऋफिडादीनां डच लः २।३।१०४ लूफिडः, लफिलः ।
लोहितम् , रोहितम्