________________
द्वितीयोऽध्यायः तृतीयः पादः
षत्व-णत्व प्रकरणम् १ नमस्पुरसो गतेः क-ख-प-फिरः सः २।३।१
_
नमस्कृत्य । पुरस्कृत्य २ तिरसो वा २।३।२ तिरस्कृत्य, तिरः कृत्य ३ शिरोऽधसः पदे समासैक्ये २।३।४ शिरस्पदम् । अधस्पदम् ४ अतः कृ-कमि-कंस-कुशा-कर्णी-पात्रेऽनव्ययस्य २।३१५
अयस्कृत् । यशस्कामः । अयस्कंसः । ५ प्रत्यये २।३।६ पयस्पाशम् । पयस्कल्पम् । पयस्कम् ६ रोः काम्ये २।३७ पयस्काभ्यति
अयस्कृत् । यसका
७ नामिनः तयोः षः २।३८ सर्पिष्पाशम् । सर्पिष्कल्पम्
सर्पिष्कम् ८ निर्-दुर्-बहिराविष्-प्रादुश्चतुराम् २।३।९ दुष्कृतम् ।
आविष्कुर्वन्ति ९ सुचौ वा २॥३॥१० द्विष्करोति, द्विःकरोति १० वेसुषोऽपेक्षायाम् २।३।११ सर्पिष्करोति, सर्पिःकरोति ११ समासेऽसमस्तस्य २।३।१३ सर्पिष्कुम्भः १२ भ्रातुष्पुत्र-कस्कादयः २।३।१४ १३ नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः
शिड्-ना-ऽन्तरेऽपि २।३।१५ बालेषु । आयुःषु । आयूंषि ।