________________
જવણત્વ પ્રકરણ રાણાવ૮ ૯૯ २१ प्रादुर श०६ भने नाम्यन्त ५An पछी २७॥ अस्
पातुना स् नो, यारासिने स्वा प्रत्यय ५२ छतi . थाय छे. प्रादुःष्यात् । प्रादुःषन्ति । निषन्ति । प्रादुरुपसर्गाद् य-स्वरेऽस्तेः २।३।५८
२७ (अ) मे४०१ ५६मा र् ष् क्र १९४°या ५२ २७॥ न ना
ण थाय छे. पूर्णः । (आ) तेभर र ३ वर्ष भने न् नी १२ये ल, च વર્ગ, ૪ વર્ગ, ત વર્ગ, શ અને સિવાય કોઈ પણ વર્ણ होय, तो ५९॥ न न थाय छे. मित्राणि । पुष्पाणि । ५९, काष्ठानि भनिन [ नही थाय. (इ) तेभ०-५४ने छेउ न है।य, तो न नो ण् थता नथी. नरान् । रणवर्णान्नो ण एकपदेऽनन्त्यस्याऽल चटतवर्ग-श-सान्तरे
२२३६३ २८ निर प्र अग्रे अन्तर् खदिर कार्य आम्र शर इक्षु प्लक्ष
અને પીયુષા વિગેરે શબ્દોથી પર આવેલા વન શબ્દના ननो ण थाय छे. अग्रेवणम् 3-१-३० । अन्तर्वणम् ।
आघ्राणां वनम् आम्रवणम् । निष्प्राग्रेऽन्तः-खदिर-कार्याम्र शरेक्षु-प्लक्ष-पीयुक्षाभ्यो
वनस्य २।३।६६ २८ गिरि-नदी विगेरे शो न न न ण् विपे थाय छे.
गिरिणदी, गिरिनदी । माषोणः, माषोनः । गिरि-नद्यादीनाम् २।३१६८ 30 ग्राम अने अन थी ५२ नी ना न नो ण थाय छे.
ग्रामणीः । अग्रणीः । ५-१-१४८ ग्रामाऽग्राद् नियः २।३७१