________________
ત્વ–ણત્વ પ્રકરણ
રાશ૮ ૯૫
नाभि स्व२था पर रहेस र् नो प्रत्यय विषयः क, ख, प, फ थाय छे सर्पिष्पाशम् । सर्पिष्कल्पम् सर्पिष्कम् ।
५२ छ
काम्य ५२ छतां स् नान र् नो घ् थाय छे. सर्पिष्काम्यति । ५ गीः काम्यति अस्निोर् नथी. नामिनः तयोः षः । २।३।८
८ निस् निर् दुस् दुर् बहिस् आविस् प्रादुस् भने चतुर् नार् न कखपफ ५२ छतां ष् थाय छे दुष्कृतम् | आविष्कुर्वन्ति । यदि मे शन्होने छेना २-१-७२ थी र् था भय छे. निर-दुर - बहिराविस- प्रादुस्- चतुराम् २२३३९
ते स
स् [सुच्] अत्ययान्तना र् न कखपफ ५२ छतां ब् विहये थाय छे. द्विष्करोति । द्विःकरोति । ७-२-११० सुचोवा २|३|१०
१० इस उस् प्रत्ययान्तना र् नो क ख पफ ५२ छतां ખતે પદોની અપેક્ષામાં છ્ વિકલ્પે થાય છે. सर्पिष्करोति, सर्पिः करोति । धनुष्खादति, धनुः खादति । सुषोऽपेक्षायाम् २।३।११
૧૧ જેને પૂર્વાપદની સાથે સમાસ થયેલા નથી એવા વ્ સ્ પ્રત્યયાન્ત ના ર્ ને ૬૫ ૬પર છતાં સમાસમાં ब्
थाय छे. सर्पिष्कुम्भः । धनुष्खण्डम् । समासेऽसमस्तस्य २|३|१३
१२ भ्रातुष्पुत्र विगेरे भने कस्क विगेरे शब्दो, कखपफ પર છતાં र् ના અનુક્રમે અને ब् સ્ વાળા સિદ્ધ થાય છે. भ्रातुष्पुत्रः षष्ठी भ्यसु । कस्कः वीरसामा द्विर्वचन ७-४-८० ३-२-३७ भास्करः, अहस्करः ५-१-१०२ आतुष्पुत्र-कस्कादयः २/३ | १४