________________
કારક-વિભકિત પ્રકરણ ચારારૂક ૭૯ २० तस् प्रत्ययान्त सर्व उभय अभि भने परि था युत गोय
नाभने द्वितीय! थाय छे. सर्वतो ग्राम वनानि । उभयतो ग्रामं वनानि । अभितो ग्रामं क्षेत्राणि. अभितःउभयत: । परितो ग्राम क्षेत्राणि. परितः-सर्वतः।
सर्वोभया-ऽभि-परिणा तसा २।२।३५ ર૧ લક્ષણ, વય, અને ઈથંભૂત અર્થમાં વર્તમાન નામને અમિના
योगमा बिताया थाय छे. वृक्षमभि विद्योतते विद्युत् । वृक्षं वृक्षमभि सेकः । साधु देवदत्तो मातरमभि ।
लक्षण-वीप्स्येत्थंभूतेष्वभिना २।२।३६ ર૨ ભાગી અર્થમાં વર્તમાન નામને તથા પૂર્વોક્ત નામને પ્રાંત
परि भने अनु ना योगमा द्वितीया थाय छे. यदत्र मां प्रति मां परि मामनु स्यात्तद् दीयताम् । वृक्षं प्रति परि अनु वा विद्योतते विद्युत् । साधु देवदत्तो मातरं प्रति परि अनु वा
भागिनि च प्रति-पर्यनुभिः २।२।३७ ૨૩ હેતુમાં અને સહાથમાં વર્તમાન અનુ સાથે રહેલા નામને
द्वितीय! थाय छे. जिन-जन्मोत्सवमन्वागच्छन् सुराः सिन જન્મોત્સવના હેતુએ દેવ આવ્યા. गिरिमन्वव-सिता सेना पत साथे सेना पक्षी छ.
हेतु-सहार्थेऽनुना २।२।३८ ર૪ ઉત્કૃષ્ટ અર્થમાં વર્તમાન મનુ અને ૩પ સાથે રહેલા ગૌણ
नाभने द्वितीया थाय छे. अनु सिद्धसेनं कवयः मीन विमा सिद्धसेन ४२di डीन छ. उपोमास्वाति संग्रहीतारः શાસ્ત્રોને સંગ્રહ કરનારા બીજા, ઉમાસ્વાતિ કરતાં હીન છે. उत्कृष्टेऽनुपेन २।२।३९