________________
કારક-વિભક્તિ પ્રકરણ રારા ૪ સકર્મક ધાતુઓને મૂળકર્તા, જે કર્મ ન વાપર્યું હોય તે
प्रे२४ मेमा विस्ये थाय छे. पाचयति चैत्रं चैत्रेण वा। वा-ऽकर्मणामणिक्-कर्ता णौ २।२।४ ૫ ગત્યર્થ, બોધાર્થ, આહારાર્થ શબ્દ કર્મક (જે ધાતુઓની ક્રિયા, અથવા કર્મ, શબ્દ રૂપ હોય તે) અને નિત્ય અકર્મક, ધાતુઓને મૂળ કર્તા પ્રેરક ભેદમાં કર્મ થાય છે. ५९५ नी, खाद् , अद् , ह्वे, शब्दाय अने क्रन्द सिवाय. गमयति चैत्रं ग्रामम् । शत्रने म मा से छे. बोधयति शिष्यं धर्मम् । शिष्यने धर्म वे छे. भोजयति बटुमोदनम् । पाने मात भरावे छ. १. जल्ययति मैत्रं द्रव्यम् । भौत्रने द्रव्य मोसावे छे. २. अध्यापयति बटुं वेदम् । माने ३६ सावे छे. शाययति मैत्रं चैत्रः । ત્ર મૈત્રને સુવાડે છે. વિરુદ્ધ ઉદાહરણ– पाचयत्योदनं चैत्रेण मैत्रः। भीत्रशैत्र पासे मात २ावे छे. नाययति भारं चैत्रेण मैत्रः । भैत्र यैत्र पासे मार में यावे छे.
सही भूज तिनि तृतीया २२२. २-२-४४ गति-बोधा-ऽऽहारार्थ-शब्दकर्मणामनीखाद्यदि-वा
शब्दाय-क्रन्दाम् २।२।५ ૬ દૃ અને ધાતુને મૂળકર્તા પ્રેરમાં વિકલ્પ કર્મ થાય છે.
विहारयति देशं गुरुं गुरूणा वा । आहारयति ओदनं बालं बालेन वा । कारयति कटं चैत्रं चैत्रेण वा । हृ-क्रो नेवा २।२।८ ७ दृश मने अभि-वद् धातुनो भूत प्रे२४मां, आत्मने५६
डाय तो वि४८ये ४ थाय छे. पश्यन्ति भृत्या राजानम्दर्शयते राज भृत्यान् भृत्यै .। 3-3-८८