SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीलघ्वल्पबहुत्वम् अज्ञातकर्तृकम् ॥श्रीलघ्वल्पबहुत्वम्॥ ॥सावचूर्णिकम्॥ पपुदउकमसो जीवा, जलवणविगला पणिंदिआ चेव । दउपूपासुं पुढवी, दउसम तेऊ पुपासु कमा ॥१॥ पूपउदासुं वाऊ, सत्तण्ह जमुत्तरेण माणसरं । पच्छिम गोयमदीवो, अहगामा दाहिणे झुसिरं ॥२॥ ॥ इति दिक्चतुष्कजीवाल्पबहुत्ववाचकं गाथाद्वयम् ॥ अवचूरिः- गाथाद्वयव्याख्या यथा-'पपुदउकमसो' इति पश्चिमापूर्वादक्षिणोत्तरासु जीवाः क्रमेण सामान्यतः स्तोका बहवो बहुतरा बहुतमाः जलवनद्वित्रिचतुष्पञ्चेन्द्रियाश्चैव, सप्तानामप्यमीषां जले प्राचुर्यम्, जलं च पश्चिमायां स्तोकं रविद्वीपानामसङ्ख्यातानां गौतमद्वीपस्य च तत्र सद्भावात् । पूर्वस्यां जलं ततो भूरि, यतो यावन्तो रविद्वीपाः पश्चिमायां तावन्तश्चन्द्रद्वीपाः पूर्वस्यां सन्ति, तथापि पूर्वस्यां गौतमद्वीपो नास्तीति तत्र जलप्राचुर्यम्, ततः सप्तापि तत्र प्रचुराः । दक्षिणस्यां ततः प्रचुरतरं जलम्, तत्र रविचन्द्रगौतमद्वीपानामभावात् । उदीच्यां प्रचुरतमं जलम्, तत्र मानससरसः सङ्ख्येययोजनकोटाकोटीप्रमाणस्य सद्भावात्, अतस्ते तत्र भूरितमाः । 'दउपूपासुं पुढवी' इति याम्योत्तरपूर्वपश्चिमासु पृथ्वीकायिकाः क्रमेण प्रवर्द्धमानाः । तत्र याम्यायां चत्वारिंशल्लक्षभवनाधिक्यसद्भावात् प्रचुरं शुषिरमिति पृथ्वीजीवाः
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy