SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ પ૬ श्रीकायस्थितिस्तोत्रम् वायुकायिकोऽग्निकायिकश्च पृथिव्यादित्रयैकतरस्मिन्नुत्पद्यमानः पृथक्पृथगसङ्ख्येयान् भवान् भ्रमन्नवसेयः । 'वणा भुवाइसु' इति वनस्पतिकायिकाः पृथिव्यप्तेजोवायुकायिकेष्वेकान्तरभवोत्पत्त्या प्रत्येकमुत्कर्षेणासङ्ख्यातान् भवान् पूरयन्ति । 'वणेसु य भुवाई' इति वनस्पतिषु चैकान्तरमुत्पद्यमानाः पृथिव्यप्तेजोवायुकायिका उत्कर्षेण प्रत्येकमसङ्ख्येयान् भवान् पूरयन्ति । तथा वनस्पतयो वनस्पतिष्वेवोत्पद्यमाना उत्कर्षतोऽनन्तान् भवानिति ॥२०॥ पण पुढवाइसु विगला, विगलेसु भुवाइविगल संखभवे । गुरुआउतिभंगे पुण, भवट्ठ सव्वत्थ दु जहन्ना ॥२१॥ अवचूरिः - पञ्चसु पृथिव्यब्वाय्वग्निवनस्पतिकायिकेषु 'विगला' इति विकलेन्द्रिया द्वित्रिचतुरिन्द्रियलक्षणाः पृथक्पृथगेकान्तरमुत्पद्यमानाः पञ्चानामन्यतरस्मिन्नपि सङ्ख्येयान् भवान् पूरयन्ति । यथा द्वीन्द्रियः पृथिव्यां ततो द्वीन्द्रियस्ततः पुनः पृथिव्यामेवं सङ्ख्येयान् भवान् यावदुत्पद्यते, नाधिकान्, तथाभवभ्रमणस्वाभाव्यात् । एवमप्कायिकादिष्वपि त्रीन्द्रिय चतुरिन्द्रियावपि द्वीन्द्रियवद्भावनीयौ । तथा विकलेषु द्वीन्द्रियादिरूपेष्वेकान्तरमुत्पद्यमानाः पञ्च पृथिवीकायिकादयो विकलेन्द्रियाश्च द्वीन्द्रियादयः सङ्ख्येयानेव भवानुत्कर्षेण भ्रमन्ति, विकलेषूत्पद्यमानानां पृथिव्यादीनां भावना पूर्ववत् । तथा द्वीन्द्रियस्त्रीन्दियेषूत्पन्नस्ततो द्वीन्द्रियेषु ततस्त्रीन्द्रियेष्वेवं तावदेकान्तरमुत्पद्यते, यावता सङ्ख्येया एव भवा भवन्ति । एवं द्वीन्द्रियस्य चतुरिन्द्रियेषूत्पद्यमानस्य । एवं द्वीन्द्रियोक्तयुक्त्यैव त्रीन्द्रियस्य द्वीन्द्रियचतुरिन्द्रययोरुत्पद्यमानस्य, चतुरिन्द्रियस्य तु द्वीन्द्रियत्रीन्द्रिययोरुत्पद्यमानस्य वाच्यम् । तथा पूर्वप्रदर्शितचतुर्भङ्गीगते गुर्वायुरुपलक्षिते भङ्गत्रये सार्द्धगाथोक्तानामेषां पृथिव्यादीनां यथास्वमुत्पद्यमानानामुत्कर्षतोऽष्टौ भवा भवन्ति । यथा कश्चित्पृथिवीकायिक उत्कृष्टायुम॒त्वोत्कृष्टायुरप्कायिकेषूत्पद्यते, एवमेकान्तरं वारचतुष्टयं सम्भवेऽष्टावेव भवा भवन्ति । तथोत्कृष्टायुः पृथ्वीकायिकोऽनुत्कृष्टायुरप्कायिकेष्वप्येवम् । तथाऽनुत्कृष्टायुः पृथिवीकायिक
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy