SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीविचारपञ्चाशिका ૧૬૩ ततोऽप्यन्तर्मुहूर्त्तेनायुर्बद्ध्वा तदनन्तरमेवाबाधाकालरूपमन्तर्मुहूर्तं जीवयित्वैव म्रियन्ते नार्वाक्। यस्मादागामिभवायुराहारशरीरेन्द्रियपर्याप्तिभिः पर्याप्तकैरेव बध्यत इति ॥३७॥ विशेषमाह सो लद्धिए पज्जत्तो, जो य मरइ पूरिडं सपज्जत्ति । लद्धिअपज्जत्तो पुण, जो मरई ता अपूरित्ता ॥ ३८ ॥ नज्जवि पूरेइ परं, पुरिस्सइ स इह करणअपज्जत्तो । सो पुण करणपज्जत्तो, जेणं ता पूरिया हुंति ॥ ३९॥ अवचूरि :- स लब्धिपर्याप्तो यः स्वपर्याप्ती: पूरयित्वा समर्थ्य मरति (म्रियते) कालं करोति, नार्वाक् । स लब्ध्यपर्याप्तो यस्ताः स्वपर्याप्ती: अपूरयित्वाऽसमर्थ्य मरति ( म्रियते) कालं करोति ॥ ३८ ॥ स इह करणैर्वपुरिन्द्रियादिभिरपर्याप्तः करणापर्याप्तः, यो नाद्यापि पूरयति न तावन्निर्वर्तयति, परं केवलमग्रे पूरयिष्यति अवश्यं निर्वर्तयिष्यति स्वयोग्यपर्याप्तीरिति । स पुनः करणपर्याप्तः, येन ताः स्वपर्याप्तयः पूरिता निष्पादिता भवन्तीति ॥ ३९ ॥ अथाऽल्पबहुत्वमाह नंरनेरईया देवा, सिद्धा तिरिया कमेण इह होंति । थोवं असंख असंखा, अनंतगुणिया अणंतर्गुणा ॥ ४० ॥ नारीनरनेरइया, तिरित्थिसुरदे विसिद्धतिरिया य । थोवं असंखगुणा चंड, संखगुणाऽनंतगुण दुन्नि ॥ ४१ ॥ अवचूरि : - सुगमा । नवरं गतिपञ्चकाल्पबहुत्वमिति ॥ ४० ॥ 'नारीनरनेरड्या तिरित्थिसुरदेविसिद्धतिरिया' सुगमा । नवरं नार्यो मनुष्यस्त्रियः स्तोकाः, ताभ्यो 'नर' इति मनुष्या असङ्ख्येयाः, इह सम्मूर्च्छनजा अपि गृह्यन्ते वेदस्याविवक्षणात् । इति गत्यष्टकाल्पबहुत्वमिदम् ॥ ४१ ॥
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy