________________
श्रीविचारपञ्चाशिका
૧૫૭ शरीरं हस्तप्रमाणं श्रुते समाख्यातम् ३ । तैजसकार्मणयोर्मानं प्रमाणं लोकप्रमाणं सदोत्कर्षतः ४, ५ । द्वारम् ६ ॥१३॥
अथावगाहनामाहअस्संखपएसठियं, ओरालिययं जिणेण वज्जरियं । इत्तो य बहुयरेसुं, चवियं वेउव्वियसरीरं ॥१४॥ एहितो अप्पेमी, पएसवग्गे तैईय वज्जरियं । सव्वे लोगागासे तेयसकम्माण गाहणयं ७ ॥१५॥
अवचूरिः - औदारिकमसङ्ख्येयेषु प्रदेशेष्ववगाढं स्थितं, जिनेन ‘वज्जरियं' कथितम् १ । इतरच्च बहुतरेषु प्रदेशेषु वैकियं शरीरं 'चवियं' गदितम् २ ॥ १५ ॥ आभ्यां अल्पे प्रदेशव तृतीयमाहारकं वज्जरियं' कथितम् ३ । सर्वस्मिन् लोकाकाशप्रदेशे तैजसकार्मणयोरवगाहना ४ ।५। द्वारम् ७ ॥ १५ ॥
अथ स्थितिभेदमाहअंतोमुहुत्त लहुयं, ओरोलियआउमाण संगहियं । गुरुयं तिपल्लमुत्तं, वेउव्वे अह भणिस्सामि ॥१६॥ दसवरिससहस्साइं, उक्कोसं सागराणि तित्तीसं । उत्तरवेउव्वंमि, लहुय मुहुत्तं गुरुयमेवं ॥१७॥ अंतोमुहुत्त नरएसु होइ, चत्तारि तिरियमणुएसु। देवेसु अद्धमासो, उक्कोसविउव्वणे कालो ॥१८॥ आहारंगस्स कालो, अंतमुहुत्तं जहन्नमुक्ट्ठिो । तेयंसकम्म॑णरूवे, सव्वेसिमणाइए भणिए ॥ १९ ॥ भव्वे सपज्जवसिए, अपज्जवसिए अभव्वजीवेसु ८। (२०पूर्वार्थः)