________________
(७६) २३॥तीय कृयो जः। (वोत्तरीयानीय-इत्यादि)१-२४८. -तीय प्रत्यये, कृदन्तेषु च, यो य, स्तस्य द्विरुक्तो जो (जः) वा भवति ।
तीय प्रत्ययन। य, मने कृदंत प्रत्ययाने। य, मील व्यrननी साथ नहीं डायत हायता, तनी द्वित्व ज (ज्ज) वि
पे थाय छ; अभडे, करणिजं, करणीअं; रमणिजं, रमणीअं; दीजो, दीओ, (द्वितीयः); पेजं, पेअं, (पेयं).
२४ ॥ छायायां हो वा कान्तौ ॥१-२४९.
अकान्तौ वर्तमाने छाया शब्दे यस्य हो वा भवति । . छाया शहने। कान्ति ये। मथ नहीं थते। डाय, त्यारे, तेना यने। ह थाय छ; अभडे, वच्चस्सछाहा (वृक्षस्यछाया).
२५॥ हरिद्रादौ लः॥१-२५४. हरिद्रादिषु शब्दे वसंयुक्तस्य रस्य लो भवति । हरिद्रादि वर्णना शहामा भी व्यसननी साथ नहीं -
यो र छ, तेनाल थाय छ; अभडे, हलद्दा ( हरिद्राः); दिलिदो (दरिद्रः).
कल्पलतिकायां हरिद्रादि गणो यथा । कल्पलतिकामा हरिद्रादि गण निये प्रमाणे याप्यो छे:
हरिद्रा, मुखरा ङ्गार, सुकुमार युधिष्ठिराः। करुणा चरणं चैव परिखा परिघा वपि ॥