________________
(७१)
पे सूत्र २॥ पुस्तभा सीधु छ, तथा सरीन, वररुचिना मत प्रभारी नारायण शर्नु णारायण मे ३५ ५ नध्य ५४ हमचंद्रन। मत प्रमाणे, नारायण अने णारायण सेवाये રૂપ થાય છે (આગળનું સત્ર જુ). પણ પિઓના લખાણમાં या नियम पवामा सावता नथी; सभा, अनलो, अनिलो.
१५॥ वा दौ ॥ १-२२९. असंयुक्त स्यादौ वर्तमानस्य नस्य णो वा भवति ।
બીજા વ્યંજનની સાથે નહીં જોડાએલા, અને શબ્દની શ३ातमा मासा, ननेण विपे थायछ अभडे, णरो, नरो, (नरः); "इ, नइ, (नदी). .
असंयुक्त स्येसेव । "था व्यसननी साथ नही डायेवा" नने।। ण थाय छ तेथी, न्यायः ये शमां ननण थता नथी.
___ १६ ॥ पो वः॥'। १-२३१. स्वरात् पर स्यासंयुक्त स्यानादेः पस्य पायो वो भवति ।
સ્વરની પછી આવેલા, બીજા વ્યંજનની સાથે નહીં જોડાએલા, અને શબ્દની શરૂઆતમાં નહીં આવેલા, પન ઘણું કરીને व थाय छ; अभडे, सवहो (शपथः); सावो (शापः); उलवो (उलपः); उवसग्गो (उपसर्गः); पईवो (प्रदीप:); कासवो (काश्यपः); पावं (पापं); उवमा (उपमा); महिवालो (महीपाल:); गोवेइ (गोपयति); कलावो (कलापः); तवइ (तपति); कवोलो (कपोल:)..