________________
( ६९ )
हि ३५ थाय छे; नेभडे, उऊ ( ऋतुः ) ; रअअं (रजतं ); एअं ( एतं ); गओ ( गतः ); संपअं ( साम्प्रतं ); जओ ( यतः ); तओ (ततः); कअं (कृतं); हआसो ( हताशः ); ताओ ( तात :); इत्यादि. ११ ॥ दंश दहोः ॥ १-२१८.
१
अनयो feat स्य sो भवति ।
दंश् भने दद्दू, ( दशति ); ses (दहति ).
ये धातुना दने। ड थाय छे; भडे, डसइ
१२ ॥ प्रदीपौ लः ॥ १–२२१.
पूर्वे दीप्यतौ धातौ दस्य लो भवति । îપૂ ધાતુની પૂર્વે મેં ઉપસર્ગ આળ્યેા હાય, તે ને હથાય छे; भ, पलीबेइ (प्रदीपयति ); पलित्तं (प्रदीप्तं).
१ ऋतुः, किरातो, रजतञ्च तातः; सुसङ्गतं, संयत साम्प्रतंच । सुसंस्कृति प्रीति समान शब्दा स्तथा कृतिर्निवृति तुल्य मेदव ॥ उपसर्ग समायुक्ते कृति वृती वृतागतौ ।
ऋत्वादिगणने नेया अन्ये शिष्टानुसारतः ॥
कल्पलतिकाना भत प्रभाणे श्रुत शब्दभांतने। द हमेशां थाय छे; भ, सुदं (श्रुतं); अने, हत शहां तने। द विये थाय छे; भडे, हओ, हदो, ( हतः ).