________________
( ६४ )
૧
(आभरणं); दुल्लहो (दुर्लभः); वल्लहो (वल्लभः) ।
"
1
स्वराद् इति किम् ? । “ तेभनी पडेलां स्वर मान्यो होय " तान, तेभने। ह थाय छे, वे नियम छे; तेथी संखो ( शङ्खः ), åðì ( aga ), kur (HU) scule avdıHi g qài 19. असंयुक्तस्य इति किम् ? " थे व्यंजनो मील व्यंजनोनी साथै भेडासा नहीं होय " तोन, भने। ह थाय छे, येवोनि4× d; à, g1q3 (grqia ); fage (faxg); araş ( अक्षति ) ।
"
अनादेः इति किम् ? “ शहनी
आतमां नहीं आव्या होय " तोन, तेभने। ह थाय छे, मेवेो नियम छे; तेथी, गज्जंतो ( गर्जयन् ) ; खे गज्जइ घणो ( खे गर्जयति घनः ) ।
।
प्रायः इत्येवम् । “ धणुं अरीने ह थाय छे," मेवे नियम छे; तेथी, पखलो (प्रखल: ) ; पलम्बघणो ( प्रलम्बन्नः ) ; अधीरो ; अघण्णो (अधन्यः); उपलद्धभावो ( उपलब्धभावः ) ; जिणधम्मो ( जिनधर्म : ) ; इत्यादि दृश्यते ।
६ ॥ टोडः १ - १९५ ।।
स्वरात् परस्यासंयुक्त स्यानादेः टस्य डो भवति ।
१ शौरसेन्यां ध भयोः क्रमेण दकार वकारवत् उच्चारणं विहितं, न तु लेखतः स्वारूप्यम् । शौरसेनी भाषाभां मोसवाभां घनाद, અને મ ના વ થાયછે, પણ લખવામાં કાંઈપણ ફેરફાર થતા નથી.