________________
(६१)
केचित् , केषुचित् कस्य गत्व मेवेच्छन्ति, न तु लोपम् । भील કેટલાએક સૂત્રકારેને એ મત છે કે, નો લેપ નહીં કરે, ५९ ग ७२वा; लेभडे, एगत्तणं (एकत्वं); एगो (एक:); अमुगो (अमुकः); आगारो (आकार:); आगरिसो (आकर्षः) ।
आर्षे अन्यद् अपि दृश्यते । आर्ष(ऋषिया अरेसा) प्रयोगमा ગમે તે અક્ષર બીજા ગમે તે અક્ષરને બદલે મૂકવામાં આવે છે बभ, आउंजणं (आकुञ्चनं)।
१ पताकादिकं वर्जयित्वा, तस्य स्थाने दो भवति । शौरसेनी भाषामा तने आणे द थायछम, तादो (तात:); पशु मा नियभने पताकादि गणना २०५६ छ भ, पडाआ (पताका), व्वावडो (व्यापृतः), गभिणं (गभितं). भरत शमां तने। ध थायर्छ बभ, भरधो (भरतः). ४-२६०
दलोपः प्रायेण निषिद्ध दने। यj अरीने वा५ ४२। नहीं, वो मायेनो मत छ भ, वदणं, सौदामिणी। प्रायोग्रहणात् कचिदस्य लोपो ऽपि = सूत्रमा “प्रायेण=j કરીને એવું કહ્યું છે, તેથી કઈ કઈ ઠેકાણે ટ્રેનો લેપ થાય छ भ, हिअअं (हृदयं).
मागध्यां छस्य स्थाने श्चो भवति। '४-२९५-मागधी भाषामा छने ये श्च थाय छ. तथा जद्ययोः स्थाने यः। तमन ज घने ४ाणे य थाय छे. य लोपो न । यनो सा५ यता नथी. ४-२९२