________________
( ४६ ) कल्पलतिकामते विष्णु वाचिनि कृष्ण शब्दे च विकल्पेन इत्त्वं भवति;
कल्पलतिकाना मत प्रमाणे, स्यारे कृष्ण शहने। २मर्थ विष्णु थायछे, त्यारे ऋने म विक्ष्ये इ थायछे; भी, किण्हो, कण्हो (कृष्णः ).
७१ ॥ पृष्ठे वा ऽनुत्तरपदे ॥ १-१२९ ॥ पृष्ठशब्दे ऽनुत्तरपदे ऋत इद् भवति वा ।
જયારે 98 શબ્દની પૂર્વે બીજો કોઈ શબ્દ નહીં આવે હોય, એટલે જયારે પૃE શબ્દ કેઈ સમાસમાં છેલ્લે શબ્દ નહીં थत। डाय, त्यारे ने पहले विस्पे इ थायछ; भी, पिडं, पडं (पृष्ठं). હમેશાં થાય છે -
भृङ्ग भृङ्गार शृङ्गाराः कृपाणं कृपणः कृपा ॥ शृगाल हृदये वृष्टि दृष्टि बृहित मेव च ॥ समृद्धि कृशरा तृप्ति वृत्ति वृद्धि स्तु कृत्रिमं ॥ कुकवाकु स्तथेत्यादौ नित्य मित्त्वम् ऋतो मतम् ॥
ततोऽन्यत्र विकल्पः। मेटसा शहामा हमेशा इ थाय छे, એવું કહ્યું છે તેથી એટલા શબ્દો શીવાયના બાકીના બધાં શબ્દોમાં ને બદલે વિકલ્પ થાય છે, એમ સમજવું જેમકે, विसो वसो (वृष:)।