________________
( ३१७ )
अन्मा लग्गा डुङ्गरिहिं पहिउ रडतउ जाइ । जो एहा गिरि गिलण मणु सो किं धणहे धणाइ ॥ अत्र अभा इति नपुंसकस्य पुंस्त्वम् ॥
पाइ विलग्गी अन्न्रडी सिरु ल्हसिउं खन्धस्सु । तोवि कटारइ हत्थउ बलि किज्जउं कन्तस्सु ॥ अत्र अन्डी इति नपुंसकस्य स्त्रीत्वम् ॥
सिरि चडि खन्ति फलई पुणु हालई मोडन्ति । तोवि महद्दुम सउणाहं अवराहिउ न करन्ति || अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् ॥
॥ ४४६ ॥ शौरसेनीवत् ॥
अपभ्रंशे प्रायः शौरसेनीवत् कार्य भवति ॥
'पभ्रंशभां धाणुं अरीने शौरसेनी भाषा प्रभाो अर्थ थाय छे. सीसि सेहरु खणु विणिम्मविदु खणु कण्ठि पालंबु किदु रदिए विहिदु ख मुण्डमालिए जं पणएण तं नमहु कुसुम-दाम-कोदण्डु कामहो ||
॥ ४४७ ॥ व्यत्ययश्च ॥
प्राकृतादिभाषालक्षणानां व्यत्ययश्च भवति ॥
प्राकृत विगेरे भाषाना सूत्रानो व्यत्यय पारा थाय छे. यथा मागध्यां तिष्ठश्चिंष्ठः [४.२९८] इत्युक्तं तथा प्राकृतपैशाचीशौरसेनीयपि भवति । चि दि ॥ अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद माणुशमंश भालके कुम्भ शहश्र वशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् ॥ न केबलं भाषा लक्षणानां त्याद्या देशानामपि व्यत्ययो भवति । ये वर्तमाने काले