________________
(३१२) अपभ्रंशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति ॥
अपशमा युष्पसद् विगेरे शहाथी ५२२ ईय प्रत्यय तेनो डित् भार मेवो माहेश थाय छे.
संदेसें कांई तुहारेण जं सङ्गहो न मिलिजइ ।
सुइणन्तरि पिएं पाणिएण पिअ पिआस किं छिजइ ॥ दिखि अम्हारा कन्तु । बहिणि महारा कन्तु ॥
॥४३५ ॥ अतोर्डत्तुलः ॥ अपभ्रंशे इदंकिंयत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य उत्तुल इत्यादेशो भवति ॥
अपशभा किम्, इदम् , यद्, तद् भने एत्तद्धी ५२ अतु प्रत्ययन डित् एत्तुल मेवो माहेश थाय छे. एत्तुलो । केत्तुलो । जेत्तुलो । वेत्तुलो । एतुलो ॥
॥४३६ ॥ त्रस्य उत्तहे ॥ अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य त्रप्रत्ययस्य उत्तहे इत्या. देशो भवति ॥
અપભ્રંશમાં સરખ્યત્ત સર્વાદિ થકી પર જે 7 પ્રત્યય તેને ઠેકાણે डित् एत्तहे थे। माहेश थाय छे.
एत्तहे तेत्तहे वारि घरि लच्छि विसण्ठुल धाइ । पिअ-पन्भठ्ठव गोरडी निञ्चल कहिं वि न दाह ।.