________________
(३३१ )
उप-भुज् ने ठेले कम्मव मेवे आहेश विम्ये थाय छे. कम्मवह | बहु ॥
॥ ११२ ॥ घटेर्गदः ॥
घटतेर्गद इत्यादेशो वा भवति ॥
घर धाने गढ़ महेश विध्ये थाय छे. गढइ । घइ ॥ ॥ ११३ ॥ समो गलः ॥
सम्पूर्वस्य घटतेल इत्यादेशो वा भवति ।।
सम्-घट्ने हेअले गल महेश विउदये थाय छे. संगलइ | संघडइ ॥ ॥ ११४ ॥ हासेन स्फुटेर्मुरः ॥
हासेन कारणेन यः स्फुटिस्तस्य मुरादेशो वा भवति ॥
રર્ ધાતુનું કરણ જ્યારે હાસ્ય હાય ત્યારે તેને મુર એવા આદેશ विहये थाय छे. मुरइ । हासेन स्फुटति ॥
॥ ११९ ॥ मण्डैश्चिञ्च चिञ्चअ-चिञ्चिल्ल-रीड- टिविडिकाः ॥ मण्डेरेते पञ्चादेशा वा भवति ॥
मण्ड् धातुने चिञ्च, चिञ्चभ, चिञ्चिल, रोड, खने डिविडिक्क भेया भांग आहेश विउदये थाय छे. चिञ्च । चिञ्चअइ । चिञ्चिल्लर | रीडइ । टिविडिक्कइ । मण्डइ ॥
॥११६॥ तुढेस्तोड तुट्ट · खुट्ट-खडोक्खु डोल्लुक्क - णिलुक-लुकोल्लूराः॥ तुडेरेते नवादेशा वा भवन्ति ॥
तुड् धातुने तोड, तुट्ट, खुट्ट, खुड, उक्खुड, उल्लुक्क, णिलुक्क, लुक,