________________
( २०७ ) साड भेत्रा सात माहेश विउदये थाय छे. छड्डह । अवहेउछ । मेला | उस्सिकइ । रेभवइ । णिल्लुब्बद्द | धंसाडद्द | पक्षे । मुअइ ॥ ॥ ९२ ॥ दुःखे णिव्वलः ॥
दुःखविषयस्य मुचेः णिव्वल इत्यादेशो वा भवति ॥
मुच् धातुना अर्थ क्यारे 'हुः भुवु होय त्यारे तेने णिव्वल मेव। महेश विध्ये थाय छे. णिग्वलेइ । दुखं मुञ्चतीत्यर्थः ॥
॥ ९३ ॥ वञ्चेर्वेह वेलव-जूरवोमच्छाः ।। वञ्चतेरेते चत्वार आदेशा वा भवन्ति ॥
वञ्च धातुने बेहव, वेलव, जूरव भने उमच्छ सेवा भार महेश विहये थाय छे. बेहवह । वेलवइ । जूरवह । उमच्छइ । वञ्चइ ॥ ॥ ९४ ॥ रचेरुग्गहावह-बिडविड्डाः ॥
रुचेर्धातोरेते त्रय आदेशा वा भवन्ति ॥
रुच् धातुने उग्गह, अवह भने विडावड्ड वा महेश वि थाय छे. उग्गहइ । अवहह । विडविडइ । रयइ ॥
॥ ९५ ॥ समारचेरुवहत्य - सारव समार केलायाः समारचेरेते चत्वार आदेशा वा भवन्ति ॥
समा-रचने अ] उवहस्थ, सारव, समार ने केलाय मेवा थार माहेश विध्ये थाय छे. उवहत्थइ । सारबद्द । समारइ | केलायइ | समारबइ ॥
॥ ९६ ॥ सिचेः सिञ्च- सिम्पौ ॥
सिश्चतेरेतावादेशौ वा भवतः ॥