________________
(२66) - ॥६॥ भुवेहो हुव-हवा
भुवो धातो: हुव हव इत्येते आदेशा वा भवन्ति ॥ - भू धातुने आए हो, हुच, मते हव मेवा माहेश विध्ये यायले. होइ । होन्ति । हुवइ । हुवन्ति । हवइ । हवन्ति ॥ पक्षे । भवइ । परिहीण-विहवो । भविउं । पभवइ । परिभवइ । संभवइ ॥ क्वचिदन्यदपि । उब्भुअइ । भत्तं ॥
॥६१ ॥ अविति हुः ॥ विद्वर्जे प्रत्यये भुवो दु इत्यादेशो वा भवति ॥
વિઃ શિવાય પ્રત્યય પર છતાં મૂ ધાતુને શુ એ આદેશ વિકલ્પ थाय छे. हुन्ति । भवन् । हुन्तो । अवितीति किम् । होह ॥ .
॥६२ ॥ पृथक्-स्पष्टे णिबडः॥ पृथक्भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥
જ્યારે મુ ધાતુને કર્તા પૃથફ અથવા સ્પષ્ટ હોય ત્યારે તેને ઠેકાણે णिव्वड मेवे। माहेश थाय छे. णिब्वडइ । पृथक् स्पष्ठो वा भवतीत्यर्थः ।
॥६३ ॥ प्रभौ दुप्पो वा ॥ प्रभुककस्य भुवो हुप्प इत्यादेशो वा भवति ॥
જ્યારે જૂને કર્તા પ્રભુ હોય ત્યારે તેને દુvg એવો આદેશ વિકાપે थाय छे. प्रभुत्वं च प्रपूर्वस्यैवार्थः । अङ्गेशिअ न पहुपद । पक्षे । पभवे ॥
॥६४ ॥ते हूः॥ भुवः क्तमत्यये हूरादेशो भवति ॥