________________
पाढि ॥ गये नयमित्यादि तु सिद्धावस्थापेक्षणात् । अत इत्येव । माय। लु । हु ॥
॥ १५७ ॥ एच क्त्वा-तुम्-तव्य-भविष्यत्सु ॥ क्त्वातुम्तव्येषु भविष्यकालविहिते च प्रत्यये परतोत एकारश्वकारादिकारश्च भवति ॥
क्वा, तुम्, तव्य भने भविष्यत् असम विधान रेसो प्रलय ५२ छतi अरनो एर था५ छ. क्त्वा । हसेऊण । हसिऊण ॥ तुम् । ह. सेउं । हसि ॥ तन्य । हसेअब्वं ॥ हसिअब्बं ॥ भविव्यत् । हसेहिंइ । हसिहिद ॥ अत इत्येव । काऊण ॥
॥१५८ ॥ वर्तमाना-पञ्चमी-शतृषु वा ॥ वर्तमानापश्चमीशतृषुपरत अकारस्य स्थाने एकारोवा भवति।
वर्तमान (विमति ), ५भी ( विभाक्त तु विशेरे ) मने शतू પ્રત્યય પર છતાં સરકારનો પકાર વિકલ્પ થાય છે. કઈ ઠેકાણે આ પણ थायं. ) वर्तमाना । हसेइ हसइ । हसेम हसिम । हसेमु हसिमु ॥ पञ्चमी हसेउ हसउ । सुणेउ ॥ शतृ । हसेन्तो हसन्तो ॥ चिन भवति । जयइ । कधिदात्वमपि । सुणाउ ॥
॥ १५९ ॥ ज्जा-ज्जे ॥ जाज इत्यादेशयोः परयोरकारस्य एकारों भवति ॥
जा भने ज माहेश ५२ छतi अने। ए थाय छे. हसेजा । हसेज॥ बत इत्येव । होजा । होज