________________
( २९ ) सूत्रमा यु छ, तेनुं ॥२१॥ ये छ , अभिज्ञा वर्गभांग है। ગણાવ્યા નથી, તે શબ્દોમાં નો જ થયો હોય, તે પણ મને ૩ यता नथी, सभा, पण्णो (प्राज्ञः). येषां ज्ञस्य णत्वे कृते उत्वं दृश्यते, तेऽभिज्ञादयः।
रेशमा ज्ञने। ण थायछ, सने अने। उ थायछे, ते शहे। अभिज्ञा वर्गमा यावे छ, सेभ समनg.
४६ ॥ ए शय्यादौ ॥ १-५७ शय्यादिषु आदे रस्य एत्त्वं भवति । शय्यादि वर्गमा पहेसा अने पहले ए भूपामां आवे छ 8, सेजा (शय्या); सुंदेरं (सुंदरं); गेंडुअं (कन्दु).
४७॥ वाऽपौ ॥ १-६३ अर्पयतौ धातौ आदे रस्य ओत्वं वा भवति
अप॑ यातुन पडेसा अने पहले विक्ष्ये ओ थायछ सभड, ओप्पेइ, अप्पेइ (अर्पयति); ओप्पिअं, अप्पिरं (अर्पित).
. ४८॥ स्वपावुच्च ॥१-६४ स्वपितौ धातौ आदे रस्य ओत् उच्च भवति । १ कल्पलतिकामां शय्यादि वर्णनीय प्रमाणे गये। छ:" शय्या, सौन्दर्य, पर्य्यन्तो कराश्चर्यत्रयोदश । वल्लीचेत्यादयो ज्ञेयाः शय्यादौलक्ष्यदर्शनाव ।"