________________
(७६) किसलय, कालाय त यो हृदय शना २१२ सहित य र सो५ । (१४८ये थाय. किसलं कि जलयं । कालासं कालायसं । महण्णव-समा सहि. मा } आला ते सहिअएहिं घेपन्ति । निलमणुप्पिअ-हिअस्स हिअयं ॥ .
॥ २७० ॥ दुर्गादेव्युदुम्बर-पादपतन-पादपीठेन्तदेः ॥ एषु सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य लुग् वा भवति ॥
दुर्गादेवी, उदुम्बर, पादपतन गरे पादपीठ शहना मध्य द ने सो५ ५४४ये थाय. दुग्गा बी । दुग्गा-एवी । उम्बरो उउम्बरो । पा-वडणं पाय-वडणं । पा वीढं पाय वीढं ॥ अन्तरिति किम् । दुर्गादेव्यामादौ मा भूत् ॥ ॥२७१ ॥ यावत्तावज्जीवितावर्त्तमानावट-प्रावारक देवकुलैवमेवे वः॥
यावदादिषु सस्वरवकारस्यान्तर्वर्तमानस्य लुग् वा भवतिः ॥
यावत् , तावत् , जीवित, आवर्तमान, अवट, प्रावारक, देवकुल आने एवमेव शना यक्षा व न सो५ विक्ष्ये थाय. जा जाव । ता ताव । जाअं जाविरं । अत्तमाणो आवत्तमाणो। अडो अवडो । पारओ पावारओ दे-उलं देव-उलं । एमेव एवमेव ॥ अन्तरित्येव । एवमेवेन्त्यस्य न भवति ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ.
शब्दानुशाकनवृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः ।। यद् दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिप कातं वरिकुलात् त्वया किल दलत्कुन्द वदातं यशः भ्रान्त्वा त्रीणि जान्ति खेदविवशं तन्मालवीनां व्यधादापाण्डौ स्तनमण्डले च धवले गण्डस्थले च स्थितिम् ॥ १ ॥
प्रथम पाद संपूर्ण.