________________
॥ श्रीः॥ प्राकृत व्याकरणम्. हेमचन्द्राचार्य कृत
अष्टमाध्यायः ॐ नमः सिद्धेभ्यः ॥१॥ अथ प्राकृतम् ॥ अथ शब्द आनन्तर्यार्थो ऽधिकारार्थ च ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृत मधिीक्रयते ॥ સંસ્કૃત પછી સંસ્કૃતથી થતું જે પ્રાકૃત રૂપ તેનો અધિકાર કરાય છે.
संस्कृतानन्तरं च प्राकृत स्थानुशासनं सिद्ध साध्यमान भेदसंस्कृत योने रेव तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृत समं तु संस्कृत लक्षणे नैव गतार्थम् । प्राकृते च प्रकृति प्रत्यय लिङ्ग कारक समास संज्ञादयः संस्कृतवद् वेदितव्याः ॥ .
लोकाद् इति च वर्तते । तेन ऋ-क-ल-ल-ऐ-औ-ङ-अ-श-षविसर्जनीय-प्लन-वों वर्णसमानायो लोकाद् अवगन्तव्यः । ङजो स्व वयं संयक्तौ भवत एव । । __ ऐदौतौ च केषांचित् । कैतवम् । कैअवं ॥ सौन्दर्यम् । सौंभरिअं ॥ कौरवाः । कौरव ॥
तथा अस्वरं व्यञ्जनं द्विवचनं चतुर्थीवहुवचनं च न भवति ।।