________________
(२१८) मृज् पातुना अत्य वर्णन ) र थाय छ; भट्ट, सिरह (सृजति).
शकादीना मन्त्यस्य द्वित्वं भवति ४-२३० शकादि गाना यातुमाना सत्य अक्षरने द्वित्व थाय छ; भ, शक्का, लग्ग, कुप्प, नम, त्यादि.
अफुण्णादयः शब्दाः आक्रमि प्रभृतीनां धातूनां स्थाने क्तेन सह निपात्यन्ते । ४-२५८ अफुण्ण प्रत्याशिम आक्रम त्या पातुमाने आयुक्त प्रत्ययवाणा ३५न। (भूत तन),अर्थमा १५२।५ छ; अमा, अफुपणो (आक्रान्तः), उक्कोसं (उत्कृष्टं),फुडं (स्पष्ट),वोलीणो (अतिक्रान्तः),वीसहो (विकसितः),लुग्गो (रुग्लः),विल्हक्को (नष्ट), प. हट्टी (प्रमृष्टः), विद्वत्तं (अजितं), छित्तं (स्पृष्टं), जढं (त्यक्तं), मा. सि (क्षिप्त), निश्छुढं (उदृत्तं), चक्खिरं (आस्वादितं), निमिअं (स्थापितं), इत्यादि।
पातुमानां शोरसेनी भाषामा विशेष ३५ थाय छ, त:सं. धातुः
मा रूपं । चर्च
चव्य, . पुस, छिर, छिप्पा
मृज