________________
ग्रह (१) ४-२१०
ग्रस ४-२०४ घिस, गस अव-गाह ४-२०५ ओवाह, ओगाह आरुह ४-२०६ चड, वलग्ग, आरुह मुह ४-२०७
गुम्म, गुम्मड, मुज्झ दह ४-२०८ अहिऊल, आलुख डह
वल गेणूह, हर, पंग, णिरुवार, अहि४-२०९ ।
पच्चुअ का, तुम, तव्येषु ग्रहस्थाने
घेत् इत्यादेशो भवति । वच (२) ४-२११ (का, तुम, तष्येषु) वोत्
(१) शौरसेन्यां ग्रह धातोः 'गेल्ह' इति रूपं भवति। शौरसेनी ભાષામાં વદ્ ધાતુનું એવું રૂપ થાય છે.
कस्यचिन् मते क्त तव्ययोः 'गे' इति । सायना मत પ્રમાણે જ અને તવ્ય એ પ્રત્યયેની પહેલાં શત્ ધાતુનું છે એવું રૂપ થાય છે. ___भावक मणोः गेज्झ, घेप्पो । भावे अने भए प्रयोगमा ग्रह यातुनुं गेज्झ भने घेप्प मेवा ३५ याय छे.
अपभ्रंशे ग्रह स्थाने गृल्ह इसादेशो भवति । अपभ्रंश भाषामा ग्रह पातुने गृह्ण माहेश थाय छे.
(२) शौरसेन्यां ब्रू वचोः स्थाने वच्च इति। शौरसेनी भाषामा छू भने व्च् पातुने व्च्च् । माहेश थाय छ.