________________
(२१४) सं-दिश ४-१८० अप्पाहः
निअच्छ, पेच्छ, अवअच्छ, अवअय, दृश (१) ४-१८१ १ चज्ज, सच्चव, देक्ख ओअक्ख, अव
(कख, अवअक्ख, पुलअ,निअ,अवआस
[ फास, फंस, फारस, छिव, छिह आलंख स्पृश ४-१८२
आलिह म-विश ४-१८३ परिअ, पविस (२) प्र-मृशमुषोः ४-१८४ पन्हुस;
[णिवह,णिरिणास, णिरिणिज्ज, रोज पिष ४-१८५
चड्ड, पीस। ___(१) शौरसेन्यां दृशः पेछ। शौरसेनी भाषामा दृश् पातुर्नु पछ मे ३५ छ.
अपभ्रंशे दृशेः प्रस्स । अपभ्रंश भाषाभांश पातुप्रम्स मेg ३५ थाय छे.
कल्पलीतकामते देकख श्च । कल्पलतिकाना मत प्रमाणे दृश् ધાતુનું સેવન એવું પણ રૂપ થાય છે.
(२) अपभ्रंशे प्रपूर्वस्य विशतेः पइसव इसादेशो भवति। अपभ्रंश भाषामा प्र ५सयामा विश् पातुनुं (मविश्र्नु पइसव એવું રૂપ થાય છે.