________________
( ११ ) बनस्यात्वं भवति; लुगपवादः । स्त्रीलिंग शहने अंते व्यंजन હોય, તે વ્યંજનને બદલે ગ મુકાય છે. આ નિયમને વિદ્યુત શબ્દ अ५वा छे. पूर्वन। सूत्रोमां, " अंत्य व्यंगना सो५ थाय छ," मे युं छे, ते या सूत्रमा साशु ५९तुं नथी; म, सरिआ (सरित् ); पडिवअ, (प्रतिपत् ); संपआ (सम्पत् ); वाआ (वाच्, वाक्) . बहुलाधिकारा दषि पृष्ठतर 'य' श्रुतिरपि । विकल्प શબ્દનો ગર ચાલુ છે જ, તેથી કેટલાએક શબ્દમાં ગાની साथे याने या ५९ मायछ; अभडे, सरिया, पडिवया, इसादि.
१६ ॥ रोरा ॥ १-१६ त्रियां वर्तमानस्य रेफस्य 'रादेशो वा भवति । आत्त्वा पवादः' - स्त्रीलिंग श५-४मा अंत्य रकारने पसेरा भूय छ; भी, सिरा, धुरा, पुरा;
१७॥ क्षुधो हा ॥१-१७ शुत् शन्द स्यान्तव्यबनस्य 'हा' ऽऽदेशो भवति । ध्रुव शहना तकारने। हा थाय छे भडे, क्षुहा (क्षुत् ).
१। सूत्रमिदं प्राकृतप्रकाशे समरूपं दृश्यते । माकृतप्रकाशमा આ સૂત્ર એવું ને એવું જ આપેલું છે.