________________
(१७९)
बहुवचनं १ मा तिणि ३-१२१ २ या तिण्णि ३-१२१ ३ या तीहिं ३-११८
बहुवचनं ५ मी तीहिती ६ष्ठी तिणं ३-१२२ ७ ती
चतुः शद्ध रूपाणि ।
चित्तारि
बहुवचनं
बहुवचनं १मा ३-१२३ १. चित्तारो, चउरो, ५ मी चऊहितो ३-१७
६ष्ठी चउण्हं ३-१२३ .. २यार
७ मा चउम्। चत्तारो, चउरो, । चत्तारि
... चऊसु । चउहिं ३ या चहिती
॥ शेषाणा मदन्तवत् ।। उक्तेभ्यो ऽन्येषां संख्यावाचकानामदन्तवत् रूपाणि भवंति। माग संख्यावाचक शहार्नु ३५च्यान अकारान्त नामानी पेठे थाय छ.
पञ्चन् शब्दस्य स्त्रियां 'आप' भवति। पंचन् शहने स्त्रीलिंगभां आप (आ) प्रत्यय सागे छे. पञ्चा, पञ्चाहिं, इत्यादि ।