________________
बहुवचनं
(१७२) ३-७२ थी ३-७९ सुधी.
एकवचनं १ मा इमो (') (अ)
इमे ९ या इमं, णं ३ या इमिणा, इमेण, णेण ३६९ एहिं, इमहिं, हिं ५ मी इदो, इमादो, इत्तो इत्यादि इमेहिंतो इत्यादि ६ष्ठी अस्स, इमस्स, से ३-८१ इमाणं, सिं (२) ३-८१
१ । इदम् शब्दस्य, स्त्रीलिङ्गे सौ इअं इमिआ, तथा क्लीवे सौ अमिच, इदम् , इणम् इति रूप द्वयं भवति। इदम् श४ना स्त्रीलिंग प्रथमा मेययनमा इयं मने इमिआ, सवा २ ३५ थायछ; तथा नपुंसकलिंगमा प्रथमाना अने द्वितीयान। सवयनमा इदम् सने इणम् , मेवा य ३५ थाय छे.
शौरसेन्यां स्त्रियां इअं, किबे इदम् इमम् । शौरसेनी भाषामा स्त्रीलिंग प्रथमा सेक्यनभाइअं, सने नपुंसकलिंगभां प्रथमा - કવચનમાં ટ્રમ્ અને કમ્ એવાં રૂપ થાય છે.
अपभ्रंशे इदम आया देशः । अपभ्रंशे भाषामा इदम् शने आय आहेश थाय छे.
२। शौरसेन्यां आमि केवलं इमाणं इति रूपम् । शौरसेनी मापामा, षष्ठी मक्यननुं इमाणं मे ॥ ३५ छे.