________________
सभिखु (सद्भिक्षुः); एअगुणः (एतद्गुणः). ' ।
१२ न श्रदुदोः ॥ १-१२ श्रत, उत, इत्येतयो रन्यस्य व्यअनस्य लुग् न भवति ।
श्रत बने उत् थे ये शहाना अंत्य तकारने वा५ यता नथा; भई, सद्धा (श्रद्धा); उणयं (उन्नयं).
१३ ॥ निर् दुरो ॥१-१३ निर् दुर् इत्येतयो रन्त्यव्यअनस्य वा न लुम् भवति ।
निर् अने दुर्, येथे शहाना सत्य रकारने विकल्पे तो५ थाय छ भ, णिस्सहं, णीसहं, (निस्सहं ); दुस्सहो, दुसहो, (दुस्सहः).
१४ ॥ स्वरे ऽन्तरश्च ॥ १-१४ अन्तरो निर्दुर श्चान्सव्यमनस्य स्वरे परे लुग् न भवति ।
१। प्राकृतप्रकाशे सूत्र मिद मित्थ मस्ति, यथा “अन्यस्य हल" वृत्तिस्तूभयत्र तुल्यरूपैव,आधिक्यन्तु "वेति निवृत्तम्," इसेतद्वचनं। प्राकृत प्रकाशमां या सूत्र "अन्त्यस्य हल" मेधुं मापे छ तपस तेनी वृत्तिनो मर्थना १ छ.तभा अंत्यम्य हलायनी पछी, वेति निवृत्तम् मे भेरे छ; अनी अर्थ मेवा, पहेसांना सूत्रोभा 'विकल्प' से शहने। मध्याहार हता, ते विकल्प शम:
આ ઠેકાણે બંધ થયો. . अनेन सूत्रेण प्राकृत हलन्ताः शब्दा न सन्तीति ध्वनितम् । प्रांकृतभा हलन्त श६ नथी, मेसा सूत्र नयाधुं.