________________
( १५८ )
गोशद्वस्य स्त्रीलिङ्गे गावी, गाई, इति रूपद्वयम्, ततश्च ईकारान्त स्त्रीलिङ्गवद् रूपाणि । गो शब्हन, स्त्रीलिंगभां गावी अने गाई, वां मे ३५ थाय छे; भने पछी ईकारान्त स्त्रीलिंग शब्दनी પેઠે તેનું રૂપાખ્યાન થાય છે,
अजन्त क्लीवलिङ्ग शब्दाः । नियमाः
(१) क्लीबे वर्त्तमानात् स्वरान्तात् नाम्नः सोः स्थाने म् भवति ३ - २५ नपुंसक लिंगमां अजंत (नेने छेडे स्वर छे ते) नाभाने प्रथमा એકવચનમાં મૈં પ્રત્યય લાગે છે.
(२) क्लीवे वर्त्तमानात् स्वरान्तात् नाम्नः परयो जंश्शसोः स्थाने णिश्चत्येत आदेशा भवन्ति । ( 1 ) ३ - २६
એવા
प्रथमा ने द्वितीयाना मडुवयनभां हूँ, ई, मने णि, सेवा પ્રત્યયેા લાગે છે.
(३) क्लीवे संबोधने सुलोपो भवति । ३-३७ नपुंसकलिंगी संबोधन स्वथना प्रत्यया सोच थाय छे.
१ । शौरसेन्यां क्लीबे जश्ासोः स्थाने केवलं णिरादेशः । शौरसेनी भाषाभां नपुंसकलिंगना प्रथमा ने द्वितीयाना महुवन्थनभां णि प्रत्यय लागे छे. अपभ्रंश भाषाभां प्रथमा भने द्वितीयाना मडुवयनमां इं प्रत्यय लागे छे.