________________
२ या नई ३ या नईए इयादि ५ मी नईए नईअ, नईदो इत्यादि
६ ष्ठी तृतीयावत्
७ मी तृतीयावत् सं. नइ इत्यादि ।
एकवचनं
( १५६ )
सर्वे ईकारान्त स्त्रीलिङ शब्दा नदी शब्दवत् ३-४२
मधा ईकारान्त स्त्रीलिंग शब्होनुं ३पाण्यान नदी शह પ્રમાણે થાય છે.
१. मा वहू २ या वहूं
नई, नईओ, नईआ नई, नई हिं नई, नईहितो, नइसुंतो
नईणं, नईण
नई, नईसुं
ऊकारान्त स्त्रीलिङ्ग शब्दाः ।
वधू शब्दः ।
३ या वहुए, वहूर इत्यादि ५ मी बहूदो, वहुए इसादि
६ ष्ठी तृतीयावत्
७ मी तृतीयावत्
.सं.
बहुवचनं
वहू, बहूओ इखादि
हू, बहूओ इत्यादि बहूहि, वहूहिं वहूति, बहुसुंतो वहूणं, वहूण
बहूसु, बहूसुं
वहु इत्यादि ।
सर्वे ऊकारान्त स्त्रीलिङ्ग शब्दा वधूवत् ।