________________
. . (१५३) ( ५ ) स्त्रियां वर्तमाना दीकारान्तात् सोः जश्शसोश्च स्थाने आकारो वा भवति ।।
ईकारान्त स्त्रीलिंग नामाने प्रथमा सवयन, मने पाक्यનમાં અને દ્વિતિયા બહુવચનમાં આ એવો પ્રત્યય વિયધે લાગે છે.
(६) आबन्तात् सम्बोधने आप एत्वं वा। ३-४१
आप् प्रत्यय सागाने येसां, आकारान्त स्त्रीलिंग नामाने संबोधन मेवयनमा आने ये ए सागे छ; बभ, हे माले.
अन्यत्र तु न भवति । आप् प्रत्यय सामान नामी थयां • नथी, तेवा आकारान्त स्त्रीलिंग नाभामा ए यते। नथी; सभा, 'हे पिउच्छा.
आकारान्त स्त्रीलिङ्गशद्वाः।
लता शद्वाः। एकवचनं
वजुवचनं १ मा लदा
लदा, लदाओ (') लदाउ २ या लदं
लदा, लदाओ, लदाउ ३-१२९ १ । प्राकृते प्रातिपदिक विभक्तिस्वरयो र्न सन्धिः । प्राकृतभां મૂળ શબ્દ અને વિભકિતના પ્રત્યયે, એમના સ્વરની સંધિ થતી નથી.