________________
(१२९)
आद्र
कृतं
गतं
मागध्यां विशेषनियमानुगताः ।
तस्मात् ता (१) ओल्लं
मडे, मदे कोष्णं कोशिणं रत्नं
रदणे कडे, कदे वयस्यः वयंशो ग्रीष्मः गिम्हो वमतिः वसधी गडे, गदे बुभुक्षा
भुश्का तस्पात् ता (') शृगालः शिाला, शेआले ही विस्मये च, तापेच । कुत्सार्थे च विदु बुधाः ॥ लेले, असे, ले, शब्दा श्च । संबुध्या क्षेपयो मताः ॥१॥ मात्रार्थे मात्रिकं ख्यातं । किच्चातश्च पिशात के ॥ गणनायां मता गण्णा । पुरुषो पुलिश स्तथा ॥२॥ हीमानहे विस्मये स्यात् । लुक् च छंदो वशा दिह ॥ बटाबंडुव मिच्छन्ति । हड्डकं हृदये तथा । ॥३॥ अहं च दृश्यते ऽत्रापि । अहमर्थे हगे, हके ॥ युष्मदर्थे पद द्वन्द्वं । तुप्पं तुम्हे च संमतम् ॥४॥
(१) शौरशेन्यामपि तस्मादित्यस्य ता इति भवति ।