________________
-२२२
प्राकृत व्याकरण
(५६) अकारान्त यादृश, तादृश, कीदृश और ईदृश के स्थान में जइस, तइस, कइस और अइस रूप होते हैं । जैसे:जइसो, तइसो, कइसो और अइसो ( यादृशः, तादृशः इत्यादि)
(५७) अपभ्रंश में यत्र के रूप जेत्थु और जत्त तथा तत्र के रूप में तेत्थु और तत्तु होते हैं। जैसे:-जेत्थु, जत्तु ( यत्र ); तेत्थु, तत्तु' (तत्र)।
(५८) अपभ्रंश में यावत् के रूप जाम (जाव), जाउं, जामहिं और तावत् के रूप ताम ( ताव), ताउ,तामहि (तावत् ।।
जेहु तेहु न वि होइ बढ़ सई नारायण एहु॥ ( मया भणितः बलिराज त्वं कीदृग् मार्गणः एषः । याक, तादृक् नापि भवति मूर्ख स्वयं नारायणः इदृक् ॥) १. जइ सो घडदि प्रयावदी केत्थु वि लेप्पिणु सिक्खु ।
जेत्थु वि तेत्थु वि एत्थु जगि भण तो तहि सारिक्खु ॥ ( यदि स घटयति प्रजापतिः कुत्रापि लात्वा शिक्षाम् ।
यत्रापि तत्रापि अत्र जगति भण तदा तस्याः सदृक्षीम् ॥) २. जाम न निवडइ कुम्भ-यडि सीह-चवेड-चडक्क ।
ताम समत्तहँ मयगलहं पइ पइ वजइ ढक्क ॥ ( यावन्न निपतति कुम्भ-तटे सिंह चपेटाचटात्कारः । तावत्समस्ताना मदकलानां पदे पदे वाद्यते ढका ॥) तिलहँ तिलत्तणु ताउँ पर जाउँ न नेह गलन्ति । जामहि विसमी कज्ज-गइ जीवहँ मज्झे एइ ॥ (तिलानां तिलत्वं तावत् परं यावत् न स्नेहा गलन्ति । यावत् विषमा कार्यगतिः जीवानां मध्ये आयाति ॥) तामहिं अच्छउ इयर जणु सुअणु वि अन्तर दे । ( तावत् आस्तामितरः जनः सुजनोऽप्यन्तरं ददाति ॥)