________________
१३२
प्राकृत व्याकरण
मइ
मऊरो
प्रोत् का अभाव
मत्
मयि मयूरः मत् मम मधूकः मत् मातरम् मालाः मृतः
मह, मम महूसो मत्तो, ममादो मादरं मालाओ मिओ
ओत् का अभाव
माम्
मोत्ती रुक्खो लवणं लावण्यं वअरं कन्फो वयं
मम मुक्ता वृक्षः लवणम् लावण्यम्
ओत का अभाव ओत् का अभाव ओत् का अभाव ओत् का अभाव
वदरम्
वहुए
वाष्पः वयम् वध्वा, वध्वाः, । वध्वाः, वध्वाम्
वध्वः वालया, बालायाः, । बालयाः, बालायाम् वायौ
वहूओ
वालाए वाउम्मि विहप्फदी वेअणा वेदसो
बृहस्पतिः
वेदना वेतसः
भ आदि का अभाव इत् का अभाव इत् का अभाव